Heaviest, Tallest, Fastet and Infinite

यक्षः

किम् स्वित् गुरुतरं भुमेः किं स्वित् उच्च्तरम् च खात्
किं स्वित् शीघ्रतरम् वायोः किं स्वित् बहुतरम् तृणात्

युधिष्टिरः
माता गुरुतरा भूमेः पिता उच्चतरश्च खात्
मनो शीघ्रतरम् वायोः चिन्ता बहुतरो तृणात्

yakṣaḥ
kim svit gurutaraṁ bhumeḥ kiṁ svit ucctaram ca khāt
kiṁ svit śīghrataram vāyoḥ kiṁ svit bahutaram tṛṇāt

yudhiṣṭiraḥ
mātā gurutarā bhūmeḥ pitā uccataraśca khāt
mano śīghrataram vāyoḥ cintā bahutaro tṛṇāt

महाभारतम् वनपर्वम् यक्षप्रश्न खण्ड २९७
mahābhāratam vanaparvam yakṣapraśna khaṇḍa 297

The Yaksha asked, 'What is weightier than the earth itself? What is higher than the heavens?' What is fleeter than the wind? And what is more numerous than grass?' Yudhishthira answered ''The mother is weightier than the earth; the father is higher than the heaven; the mind is fleeter than the wind; and our thoughts are more numerous than grass.

(translation of Kisar Mohan Ganguly)
 
Sent by: Ananthanarayanan Vaidyanathan

No comments:

Post a Comment